====== déclinaison des noms (substantifs et adjectifs) ====== ===== masculins en -a===== | ^singulier^pluriel^ ^nominatif|//sacc//**o**|//sacc//**ā**| ^vocatif|//sacc//**a**|:::| ^accusatif|//sacc//**aṃ**|//sacc//**e**| ^instrumental|//sacc//**ena** / //sacc//**ā**|//sacc//**ehi** / //sacc//**ebhi**| ^ablatif|//sacc//**ā** / //sacc//**asmā** / //sacc//**amhā** / //sacc//**ato**|:::| ^datif|//sacc//**assa** / //sacc//**āya**|//sacc//**ānaṃ**| ^génitif|//sacc//**assa**|:::| ^locatif|//sacc//**e** / //sacc//**asmiṃ** / //sacc//**amhi**|//sacc//**esu**| ===== neutres en -a===== | ^singulier^pluriel^ ^nominatif| saccaṃ |saccāni / saccā| ^vocatif| :::|:::| ^accusatif| :::| :::| ^instrumental|saccena / saccā|saccehi / saccebhi| ^ablatif|saccā / saccasmā / saccamhā / saccato|:::| ^datif|saccassa / saccāya|saccānaṃ| ^génitif|saccassa|:::| ^locatif|sacce / saccasmiṃ / saccamhi|saccesu| ===== féminins en -ā===== | ^singulier^pluriel^ ^nominatif|saccā|saccā / saccāyo| ^vocatif|sacce|:::| ^accusatif|saccaṃ| :::| ^instrumental|saccāya |saccāhi| ^ablatif| ::: |:::| ^datif| :::|saccānaṃ| ^génitif| :::|:::| ^locatif| saccāya / saccāyaṃ / saccasu|| ===== masculins en -an===== | ^singulier^pluriel^ ^nominatif|Brahmā|Brahmāno| ^vocatif|Brahme|:::| ^accusatif|Brahmānaṃ|:::| ^instrumental|Brahmunā|Brahmehi| ^ablatif|:::|:::| ^datif|Brahmuno|Brahmānaṃ| ^génitif|:::|:::| ^locatif|Brahmani|Brahmesu| ===== attan (irrégulier)===== | ^singulier^pluriel^ ^nominatif|attā|attāno| ^vocatif|attā / atta|:::| ^accusatif|attānaṃ|:::| ^instrumental|attanā|(attehi)| ^ablatif|:::|:::| ^datif|attano|(attānaṃ)| ^génitif|:::|:::| ^locatif|attani|(attanesu)| ===== neutres en -an===== | ^singulier^pluriel^ ^nominatif|kamma / kammaṃ|kammāni| ^vocatif|:::|:::| ^accusatif|:::|:::| ^instrumental|kammunā / kammanā / kammena|kammehi| ^ablatif|kammunā / kammanā / kammā|:::| ^datif|kammuno / kammmāya / kammassa|kammānaṃ| ^génitif|kammuno / kammassa|:::| ^locatif|kammani / kamme|kammesu| ===== masculins et neutres en -u===== | ^singulier^pluriel^ ^nominatif|bhikkhu|bhikkhū / bhikkhavo| ^vocatif|:::|bhikkhave| ^accusatif|bhikkhuṃ|bhikkhū / bhikkhavo| ^instrumental|bhikkhunā|bhikkhūhi| ^ablatif|bhikkhusmā / bhikkhumhā / bhikkhunā / bhikkhuto|:::| ^datif|bhikkhuno / bhikkhussa|bhikkhūnaṃ| ^génitif|:::|:::| ^locatif|bhikkhumhi|bhikkhūsu|\\ \\ ===== masculins et neutres en -i===== | ^singulier^pluriel^ ^nominatif|joti|jotī / jotavo| ^vocatif|:::|jotave| ^accusatif|jotiṃ|jotī / jotavo| ^instrumental|jotinā|jotīhi| ^ablatif|jotismā / jotimhā / jotinā / jotito|:::| ^datif|jotino / jotissa|jotīnaṃ| ^génitif|:::|:::| ^locatif|jotimhi / jotismiṃ|jotīsu|\\ \\ ===== féminins en -i et en -ī===== seul le nominatif singulier est propre au termes finissant par -ī |féminin ^singulier^pluriel^ ^nominatif|jāti (devī)|jātiyo / jātī| ^vocatif|:::|:::| ^accusatif|jātiṃ|:::| ^instrumental|jātiyā|jātīhi| ^ablatif|:::|:::| ^datif|:::|jātīnaṃ| ^génitif|:::|:::| ^locatif|jātiyā / jātiyaṃ|jātīsu|\\ \\ ===== masculins en -r===== | ^singulier^pluriel^ ^nominatif|satthā|satthāro| ^vocatif|satthā / sattha / sathhe|:::| ^accusatif|satthāraṃ|:::| ^instrumental|sattharā / satthārā / satthunā|satthūhi / satthārehi| ^ablatif|sattharā / satthārā|:::| ^datif|satthu / satthuno / satthussa|satthūnaṃ / satthārānaṃ| ^génitif|:::|:::| ^locatif|satthari|satthūsu / satthāresu|\\ \\ ===== féminins en -r===== | ^singulier^pluriel^ ^nominatif|mātā|mātaro| ^vocatif|mātā|:::| ^accusatif|mātāraṃ|:::| ^instrumental|mātarā|mātūhi| ^ablatif|mātarā / mātuyā|:::| ^datif|mātu / mātuyā|mātūnaṃ| ^génitif|:::|:::| ^locatif|mātari / mātūyā / mātuyaṃ | mātūsu|\\ \\ ===== masculins en -in===== | ^singulier^pluriel^ ^nominatif| vādī |vādino| ^vocatif| vādi| :::| ^accusatif| vādinaṃ| :::| ^instrumental| vādinā| vādīhi| ^ablatif| :::|:::| ^datif|vadino / vadinissa|vādīnaṃ| ^génitif|:::|:::| ^locatif| vādini|vādīsu|\\ \\ ===== féminins en -in===== | ^singulier^pluriel^ ^nominatif| vādinī |vādinī| ^vocatif|vādini| :::| ^accusatif| vādiniṃ| :::| ^instrumental| vādiniyā| vādinīhi| ^ablatif| :::|:::| ^datif| :::|vādinīnaṃ| ^génitif|:::|:::| ^locatif| vādiniyā / vādiniyaṃ|vādinīsu|\\ \\ ===== thèmes en -nt ===== | ^masculin^^neutre^^féminin^^ | ^singulier^pluriel^singulier^pluriel^singulier^pluriel^ ^nominatif|gacchaṃ, gacchanto|gacchantā|gacchaṃ, gacchantaṃ|gacchantāni|gacchatī|gacchatiyo| ^accusatif|gacchantaṃ|gacchante|gacchantaṃ|:::|gacchatiṃ|:::| ^instrumental|gacchatā, gacchantena|gacchantehi|gacchatā, gacchantena|gacchantehi|gacchatiyā|gacchatīhi| ^ablatif|gacchatā|:::|gacchatā|:::|:::|:::| ^datif|gacchato|gacchataṃ|gacchato|gacchataṃ|:::|:::| ^génitif|gacchato, gacchantassa|:::|gacchato, gacchantassa|:::|:::|gacchatīnaṃ| ^locatif|gacchati, gacchante|gacchantesu|gacchati, gacchante|gacchantesu|gacchatiyā, gacchatiyaṃ|gacchatīsu|\\ \\ | ^masculin^^neutre^^féminin^^ | ^singulier^pluriel^singulier^pluriel^singulier^pluriel^ ^nominatif|satimā|satimanto, satimantā|satimaṃ, satimantaṃ|satimantāni|satimatī|satimatiyo| ^vocatif|satimā, satima|satimanto|satima, satimaṃ|:::|:::|:::| ^accusatif|satimantaṃ|satimanto, satimante|satimaṃ, satimantaṃ|:::|satimatiṃ|:::| ^instrumental|satimatā|satimantehi|satimatā|satimantehi|satimatiyā|satimatīhi| ^ablatif|:::|:::|:::|:::|:::|:::| ^datif|satimato|satimantānam|satimato|satimantānam|:::|satimatīnaṃ| ^génitif|:::|:::|:::|:::|:::|:::| ^locatif|satimati|satimantesu|satimati|satimantesu|satimatiyā, satimatiyaṃ|satimatīsu|\\ \\