====== abhivadeti ====== ===== abhivādeti ===== forme du //causatif// du verbe [[abhivadati|abhivadati]] ("devoir saluer") : **saluer**, accueillir, **honorer**, rendre hommage * conjugaison : [[conjugaisons|1ère conjugaison]] ==== conjugaison==== ==Présent== | ^Voix active^^Voix passive^^ ^ |sing.|plu.|sing.|plu.| ^3e pers.| abhivādeti|abhivādenti| - | - | ^2e pers.| abhivādesi|abhivādetha| - | - | ^1ère pers.| abhivādemi|abhivādema| - | - | ==Impératif== | ^Voix active^^Voix passive^^ ^ |sing.|plu.|sing.|plu.| ^3e pers.| abhivādetu| abhivādentu| - | - | ^2e pers.| abhivādehi|abhivādetha| - | - | ^1ère pers.|abhivadāmi|abhivadāma| - | - | ==Optatif== | ^Voix active^^Voix passive^^ ^ |sing.|plu.|sing.|plu.| ^3e pers.| abhivādeyya|abhivādeyyuṃ| - | - | ^2e pers.| abhivādeyyāsi|abhivādeyyātha| - | - | ^1ère pers.| abhivādeyyaṃ, abhivādeyyāmi|abhivādeyyāma| - | - | ==Futur== | ^Voix active^^ ^ |sing.|plu.| ^3e pers.| abhivādessati|abhivādessanti| ^2e pers.| abhivādessasi|abhivādessatha| ^1ère pers.| abhivādessāmi |abhivādessāma| ==Conditionnel== | ^Voix active^^ ^ |sing.|plu.| ^3e pers.| - | - | ^2e pers.| - | - | ^1ère pers.| - | - |