====== abhivadati ====== ===== abhivadati ===== //verbe// : **déclarer**, s'exprimer ; **saluer**, s'adresser à, accueillir * conjugaison : [[conjugaisons|1ère conjugaison]] (voir ci-dessous) * étymologie : [[abhi|abhi-]] + [[vadati|vadati]] ===Pali-English Dictionary, TW Rhys Davids, William Stede=== **abhivadati** [abhi + vadati] 1. to speak out, declare, pro- mise J i.83 = Vin i.36; J vi.220. -- 2. to speak (kindly) to, to welcome, salute, greet. In this sense always combd. with abhinandati, e. g. at M i.109, 266, 458; S iii.14; iv.36 sq.; Miln 69. -- Caus. **abhivādeti**. ===Dictionnaire Héritage du Sanscrit, Inria, Gérard Huet (dir.)=== **abhivad** [abhi-vad] v. [1] pr. (abhivadati) adresser la parole, dire à qqn. — ca. (abhivādayati) saluer, accueillir. ==== conjugaison==== ==Présent== | ^Voix active^^Voix passive^^ ^ |sing.|plu.|sing.|plu.| ^3e pers.|abhivadati|abhivadanti|abhivadate|abhivadante| ^2e pers.|abhivadasi|abhivadatha|abhivadase|abhivadavhe| ^1ère pers.|abhivadāmi|abhivadāma|abhivade|abhivadāmhe, abhivadāmhase| ==Impératif== | ^Voix active^^Voix passive^^ ^ |sing.|plu.|sing.|plu.| ^3e pers.|abhivadatu|abhivadantu|abhivadataṃ|abhivadantaṃ| ^2e pers.|abhivada|abhivadatha|abhivadassu|abhivadavho| ^1ère pers.|abhivadāmi|abhivadāma|abhivade|abhivadāmase| ==Optatif== | ^Voix active^^Voix passive^^ ^ |sing.|plu.|sing.|plu.| ^3e pers.|abhivadeyya|abhivadeyyuṃ|abhivadeyyetha|abhivadeyyeraṃ| ^2e pers.|abhivadeyyāsi|abhivadeyyātha|abhivadeyyetho|abhivadeyyeyyavho| ^1ère pers.|abhivadeyyaṃ, abhivadeyyāmi|abhivadeyyāma|abhivadeyyeyyaṃ|abhivadeyyeyyāmase, abhivadeyyāmase| ==Futur== | ^Voix active^^ ^ |sing.|plu.| ^3e pers.|abhivadissati|abhivadissanti| ^2e pers.|abhivadissasi|abhivadissatha| ^1ère pers.|abhivadissāmi|abhivadissāma| ==Conditionnel== | ^Voix active^^ ^ |sing.|plu.| ^3e pers.|abhivadissa, abhivadissā|abhivadissaṃsu| ^2e pers.|abhivadissa|abhivadissatha| ^1ère pers.|abhivadissaṃ|abhivadissāma|